奎师那和湿婆谁先产生的

奎师那和湿婆谁先产生的,第1张

奎师那和湿婆同时产生的。根据查询相关资料显示:湿婆(Shiva)与梵天(Brahma)和毗湿奴(Vishnu)为印度教三相神。神作为生发者,维持者与融化者。在此状态,神发挥其生发、维持和融化三个主要属性(sifat)。这个三合一状态相应于吠檀多的三位一体:梵天(Brahma,创造者),毗湿奴(Vishnu,维护者)和湿婆(玛亥希Mahesh,毁灭者)。

选自《博伽梵往世书》

再续

[第6节]

athāpluto ’mbhasy amale yathā-vidhi

kriyā-kalāpaṁ paridhāya vāsasī

cakāra sandhyopagamādi sattamo

hutānalo brahma jajāpa vāg-yataḥ

译文  最为神圣的人以圣水沐浴后,穿上衣袍,施行一整套赋定仪式,从清晨的崇拜仪式开始。向圣火供奉祭品后,主奎师那默念嘎亚垂曼陀。

要旨  施瑞达尔·斯瓦米指出,主奎师那处在自坎瓦·牟尼的使徒传系中,他在日出之前向圣火供奉祭品。接着,他默念嘎亚垂曼陀罗。

 

[第7-9节]

upasthāyārkam udyantaṁ

tarpayitvātmanaḥ kalāḥ

devān ṛṣīn pitṝn vṛddhān

viprān abhyarcya cātmavān

dhenūnāṁ rukma-śṛṅgīnāṁ

sādhvīnāṁ mauktika-srajām

payasvinīnāṁ gṛṣṭīnāṁ

sa-vatsānāṁ su-vāsasām

dadau rūpya-khurāgrāṇāṁ

kṣaumājina-tilaiḥ saha

alaṅkṛtebhyo viprebhyo

badvaṁ badvaṁ dine dine

译文  主每天崇拜冉冉升起的太阳,抚慰半神人、圣人和祖先们,他们全是他的扩展。接着,泰然自若的主小心翼翼地崇拜他的长辈和布茹阿玛纳们。他向那些衣着端庄的布茹阿玛纳赠予成群犄角镀金、颈戴珍珠项链且温顺恬静的母牛。这些母牛还披着华丽的布匹,他们的蹄子镀着银。

充足牛奶的供应者都只生育过一次,他们身边均有牛犊陪同。主每天把许多群(每群有13084头)母牛布施给博学的布茹阿玛纳们,还赠送他们亚麻制品、鹿皮和芝麻籽。

要旨  施瑞达尔·斯瓦米多次引述韦达经典,以说明在韦达仪式中,这里的badav一词指的是13084头母牛。词语badvam badvam dine dine表明,主奎师那每天把许多群母牛布施给学识渊博的布茹阿玛纳们。施瑞达尔·斯瓦米进一步证实说,过往年代的伟大圣人们都曾布施107badva母牛,即许多群母牛(每群有13084头)。因此,在这场祭祀中被布施的母牛总数多达mancara,或14lakh,及1,400,000头。

在《奎师那-至尊人格首神》中,施瑞拉·帕布帕德以深邃的洞察力描述了主奎师那的这些逍遥时光。读者受到极大的激励研读此书,这本书涵盖的讯息和对《施瑞玛德-巴嘎瓦谭》第十篇讲述的逍遥时光的评述,乃是无价之宝。我们卑微的努力永远无法与我们伟大的导师那无与伦比的纯洁和技巧相提并论。然而,作为供奉给他莲花足的服务,我们全然呈现第十篇梵文原文,字对字解释,清晰的译文和关键评述,因为绝大部分都基于我们使徒传承中伟大灵性导师的叙述。

[第10节]

go-vipra-devatā-vṛddha-

gurūn bhūtāni sarvaśaḥ

namaskṛtyātma-sambhūtīr

maṅgalāni samaspṛśat

译文  主奎师那向母牛、布茹阿玛纳和半神人,向他的长辈和灵性导师以及芸芸众生,顶礼膜拜——他们全是他,至尊之人的扩展。接着,他触碰吉祥的物品。

[第11节]

ātmānaṁ bhūṣayām āsa

nara-loka-vibhūṣaṇam

vāsobhir bhūṣaṇaiḥ svīyair

divya-srag-anulepanaiḥ

译文  他用一己特别的服饰和珠宝,以及神圣的鲜花花环和油膏打扮他的身体,人类社会的瑰宝。

要旨  主“自己的衣袍和首饰”包括主著名的**衣袍,考斯图巴宝石等在内。

[第12节]

avekṣyājyaṁ tathādarśaṁ

go-vṛṣa-dvija-devatāḥ

kāmāṁś ca sarva-varṇānāṁ

paurāntaḥ-pura-cāriṇām

pradāpya prakṛtīḥ kāmaiḥ

pratoṣya pratyanandata

译文  然后,他查看酥油,镜子,母牛和公牛以及布茹阿玛纳和半神人们,确保生活在宫中和城里的所有社会阶层的成员们都对礼物感到满意。之后,他去问候他的大臣们,实现他们的所有愿望,使他们称心如意。

[第13节]

saṁvibhajyāgrato viprān

srak-tāmbūlānulepanaiḥ

suhṛdaḥ prakṛtīr dārān

upāyuṅkta tataḥ svayam

译文  首先向众位布茹阿玛纳派发鲜花花环、pan和檀香浆之后,继而他给他的朋友、大臣和妻子们赠送礼物,最后他亲自与他们一起分享。

 

[第14节]

tāvat sūta upānīya

syandanaṁ paramādbhutam

sugrīvādyair hayair yuktaṁ

praṇamyāvasthito ’grataḥ

译文  那时,主的御手驾来他那由苏贵瓦和其他马匹拉着的最为神奇的战车。他的御手向主跪拜之后,起身站在他跟前。

[第15节]

gṛhītvā pāṇinā pāṇī

sārathes tam athāruhat

sātyaky-uddhava-saṁyuktaḥ

pūrvādrim iva bhāskaraḥ

译文  主奎师那握了握他车夫的双手,随即偕同萨提亚克依和乌达瓦登上战车,他仿佛从最东方的山峦冉冉升起的太阳。

要旨  阿查尔亚们指出,主的车夫双手合十地伫立时,主用右手握了握他合十的双手,然后登上战车。

冥想主奎师那的莲花足的方法是:

1、放松身体,把全部精力放在莲花足上,图像化地念叨着莲花足,慢慢地把莲花足入定。

2、将全部精力聚焦于主奎师那的进项,以助自己冥想的状态达到最深。

以上就是关于奎师那和湿婆谁先产生的全部的内容,包括:奎师那和湿婆谁先产生的、奎师那的日常生活、如何冥想主奎师那的莲花足等相关内容解答,如果想了解更多相关内容,可以关注我们,你们的支持是我们更新的动力!

欢迎分享,转载请注明来源:聚客百科

原文地址: http://juke.outofmemory.cn/life/3700674.html

()
打赏 微信扫一扫 微信扫一扫 支付宝扫一扫 支付宝扫一扫
上一篇 2023-04-27
下一篇 2023-04-27

发表评论

登录后才能评论

评论列表(0条)

保存